B 75-9 Pañcīkaraṇavārttika

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/9
Title: Pañcīkaraṇavārttika
Dimensions: 18.5 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5736
Remarks:


Reel No. B 75-9 Inventory No. 52219

Title Pañcīkaraṇavārttika

Author Śrīsureśvarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 10.5 cm

Folios 16

Lines per Folio 5

Foliation figures in the upper left-hand margin under the abbreviation paṃ. vā. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5736

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃkāraḥ sarvavedānāṃ (2) sāratattvaprakāśakaḥ ||

tena cittasamādhā(3)naṃ mumukṣūṇāṃ prakāśyate || 1 ||

āsīd ekaṃ (4) paraṃ brahma nityam uktam avikriyaṃ ||

tat sva(5)māyāsamāveśād bījam avyākṛtātmakaṃ || 2 || (fol. 1v1–5)

End

idaṃ prakaraṇaṃ yatnāj jñātavyaṃ bhagavattamaiḥ

(4) amānitvādiniyamair gurubhaktiprasāda(5)taḥ || 63 ||

imāṃ vidyāṃ prayatnena yogī saṃdhyā(16r1)su sarvadā ||

samabhyased ihāmutra bhogānāsakta(2)dhīḥ sudhīḥ ||

rāgadveṣādirahitaḥ svātmānaṃ ciṃta(3)yet sadā || 64 || (fol. 15v3–16r3)

Colophon

iti śrīmatparamahaṃṣaparivrājakā(4)cāryaśrīmacchaṃkarabhagavatpādācāryaśiṣyaśrīsu(5)reśvarācāryaviracitaṃ paṃcīkaraṇavārttikaṃ samāptaṃ || (fol. 16r3–5)

Microfilm Details

Reel No. B 75/9

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-11-2006

Bibliography