B 75-9 Pañcīkaraṇavārttika
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/9
Title: Pañcīkaraṇavārttika
Dimensions: 18.5 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5736
Remarks:
Reel No. B 75-9 Inventory No. 52219
Title Pañcīkaraṇavārttika
Author Śrīsureśvarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.5 x 10.5 cm
Folios 16
Lines per Folio 5
Foliation figures in the upper left-hand margin under the abbreviation paṃ. vā. and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/5736
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃkāraḥ sarvavedānāṃ (2) sāratattvaprakāśakaḥ ||
tena cittasamādhā(3)naṃ mumukṣūṇāṃ prakāśyate || 1 ||
āsīd ekaṃ (4) paraṃ brahma nityam uktam avikriyaṃ ||
tat sva(5)māyāsamāveśād bījam avyākṛtātmakaṃ || 2 || (fol. 1v1–5)
End
idaṃ prakaraṇaṃ yatnāj jñātavyaṃ bhagavattamaiḥ
(4) amānitvādiniyamair gurubhaktiprasāda(5)taḥ || 63 ||
imāṃ vidyāṃ prayatnena yogī saṃdhyā(16r1)su sarvadā ||
samabhyased ihāmutra bhogānāsakta(2)dhīḥ sudhīḥ ||
rāgadveṣādirahitaḥ svātmānaṃ ciṃta(3)yet sadā || 64 || (fol. 15v3–16r3)
Colophon
iti śrīmatparamahaṃṣaparivrājakā(4)cāryaśrīmacchaṃkarabhagavatpādācāryaśiṣyaśrīsu(5)reśvarācāryaviracitaṃ paṃcīkaraṇavārttikaṃ samāptaṃ || (fol. 16r3–5)
Microfilm Details
Reel No. B 75/9
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-11-2006
Bibliography